Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Saraswati Stotra (Sanskrit)

Stotra describing and elaborating qualities of Goddess Saraswati, goddess of education and art.

 

।। श्रीसरस्वती-स्तोत्रम् ।।

श्री गणेशाय नमः ।। ॐ अस्य श्री सरस्वती स्तोत्र मन्त्रस्य ।

ब्रह्मा ऋषिः ।। गायत्री छन्दः ।। श्रीसरस्वती देवता ।।

धर्मार्थकाममोक्षार्थे जपे विनियोगः ।

आरूढाश्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं

वामे हस्ते च दिव्याम्बर कनकमयं पुस्तकं ज्ञानगम्या ।

सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञान शब्दैः

क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १ ॥

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना

अर्चिता मुनिभिः सर्वैः ऋषिभिः स्तूयते सदा ।

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २ ॥

शुक्लां ब्रह्मविचारसार परमामाद्यां जगद्व्यापिनीं

वीणा पुस्तकधारिणीमभयदां जाडयान्धकारापहाम् ।

हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थितां

वन्दे त्वां परमेश्वरीं भगवतीं बुद्धिपदां शारदाम् ॥ ३ ॥

या कुन्देन्दु तुषार हार धवला या शुभ्र वस्त्रावृता

या वीणा वरदण्ड मण्डित करा या श्वेत पद्मासना ।

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाडयापहा ॥ ४ ॥

ह्रीं ह्रीं हृद्यैक बीजे शशिरुचिकमले कल्पविस्पष्ट शोभे ।

भव्ये भव्यानुकूले कुमतिवनदवे विश्ववद्याङ्घ्रिपद्म ।

पद्मे पद्मापविष्टे प्रणतजनमनोमोदसंपादयित्रि

प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ ५ ॥

ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोज भूते स्वरूपे ।

रूपारूप प्रकाशे सकल गुणमये निर्गुणे निर्विकारे ।

न स्थूले नैव सूक्ष्मेऽप्यविदित विभवे नापि विज्ञान तत्त्वे

विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥ ६ ॥

ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचि मुकुटे वल्लकी व्यग्रहस्ते

मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।

विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे ।

मार्गातीत स्वरूपे भव मम वरदा शारदे शुभ्रहारे ॥ ७ ॥

धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये

नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।

पुण्ये पुण्य प्रवाहे हरिहर नमिते नित्यशुद्धे सुवर्णे

मातर्मात्रार्धतत्त्वे मतिमति मतिदे माधवप्रीतिमोदे ॥ ८ ॥

ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते

संतुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये ।

मोहे मुग्ध प्रवाहे कुरु मम विमतिध्वान्त विध्वंस मीडे

गीर्गौर्वाग्भारति त्वं कविवररसना सिद्धिदे सिद्धिसाध्ये ॥ ९ ॥

स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा

मा मे बुद्धिर्विरुद्धा भवतु न च ममोदेवि मे यातु पापम् ।

मामे दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं

शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ १० ॥

इत्येतैः श्लोकमुख्यैः प्रतिदिनभुषसि स्तौति यो भक्तिनम्रो

वाणीं वाचस्पते रप्यविदित विभवो वाक्पटुर्मूष्टकण्ठः ।

सः स्यादिष्टाद्यर्थ लाभैः सुतमिव सततं पाति तं सा च देवी

सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति ॥ ११ ॥

र्निविघ्नं तस्य विद्या प्रभवति सततं चाश्रुत ग्रन्थबोधः

कीर्तिस्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।

दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो

वाग्देव्याः संप्रसादात्त्रिजगति विजयी जायते सत्सभासु ॥ १२ ॥

ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।

सारस्वतो जनः पाठात्सकृदिष्टार्थ लाभवान् ॥ १३ ॥

पक्षद्वये त्रयोदश्यामेकविंशति संख्यया

अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् ॥ १४ ॥

सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।

वाञ्छितं फलमाप्नोति लोकेडस्मिन्नात्र संशयः ॥ १५ ॥

ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् ।

प्रय्त्नेन पठेन्नित्यं सोडमृतत्त्वाय कल्पते ॥ १६ ॥

॥ इति श्रीमद्ब्रह्मणाविरचितं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Holika

Holika

Holika, also known as Holika or Holi Mata, is a

Holika Dahan or Choti Holi

Holika Dahan or

Holika Dahan, also known as Holika Bonfire or Choti Holi,

Phalguna Purnima

Phalguna Purnima

Phalguna Purnima is the full moon day (Purnima) that falls

Magha Purnima

Magha Purnima

Magha Purnima is an auspicious day in the Hindu lunar

Goddess Shakambhari

Goddess Shakambhari

Goddess Shakambhari is a form of the Divine Mother, particularly

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or

Holika

Holika

Holika, also known as Holika or Holi Mata, is a

Holika Dahan or Choti Holi

Holika Dahan or

Holika Dahan, also known as Holika Bonfire or Choti Holi,

Phalguna Purnima

Phalguna Purnima

Phalguna Purnima is the full moon day (Purnima) that falls

Magha Purnima

Magha Purnima

Magha Purnima is an auspicious day in the Hindu lunar

Goddess Shakambhari

Goddess Shakambhari

Goddess Shakambhari is a form of the Divine Mother, particularly

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or