Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Chandipath Chapter – 10

Durga Saptashati 10th Chapter explains Shumbha Vadh – Killing of demon Shumbha.

‘ॐ’ ऋषिरुवाच ।। १ ।।

निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।

हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ।। २ ।।

बलावलेपद्दुष्टे त्वं मा दुर्गे गर्वमावह ।

अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ।। ३ ।।

देव्युवाच ।। ४ ।।

एकैवाहं जगत्यत्र द्वितीया का ममापरा ।

पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ।। ५ ।।

ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।

तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ।। ६ ।।

देव्युवाच ।। ७ ।।

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।

तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ।। ८ ।।

ऋषिरुवाच ।। ९ ।।

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।

पश्यतां सर्वदेवानामसुराणां च दारुणाम् ।। १० ।।

शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः ।

तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ।। ११ ।।

दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।

बभञ्च तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ।। १२ ।।

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।

बभञ्च लीलयैवोग्रहुङ्कारोच्चारणादिभिः ।। १३ ।।

ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।

सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ।। १४ ।।

छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।

चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ।। १५ ।।

ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।

अभ्यदावत्तदा देवीं दैत्यनामधिपेश्वरः ।। १६ ।।

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।

धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।। १७ ।।

हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।

जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ।। १८ ।।

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।

तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ।। १९ ।।

स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।

देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ।। २० ।।

तलप्रहाराभिहतो निपपात महीतले ।

स दैत्यराजः सहसा पुनरेव तथोत्थितः ।। २१ ।।

उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।

तत्रापि सा निराधारा युयुधे तेन चण्डिका ।। २२ ।।

नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।

चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ।। २३ ।।

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।

उत्पात्य भ्रामयामास चिक्षेप धरणीतले ।। २४ ।।

स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः ।

अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ।। २५ ।।

तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।

जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ।। २६ ।।

स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।

चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ।। २७ ।।

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।

जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ।। २८ ।।

उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।

सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ।। २९ ।।

ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।

बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ।। ३० ।।

अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ।। ३१ ।।

जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ।। ३२ ।।

।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ।। १० ।।

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or

Demons Shumbha and Nishumbha

Demons Shumbha and

Shumbha and Nishumbha are depicted as powerful demon kings who

Bringer of Ganga :King Bhagirath

Bringer of Ganga

King Bhagirath holds a prominent place in Hindu mythology, particularly

Boita Bandana Festival

Boita Bandana Festival

Boita Bandana, also known as Boita Bandhana or Kartik Purnima,

Demon Tripurasur

Demon Tripurasur

The tale of Tripurasur, the demon, and his confrontation with

Kartik Purnima

Kartik Purnima

Kartik Purnima, also known as the “Purnima” (full moon day)

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or

Demons Shumbha and Nishumbha

Demons Shumbha and

Shumbha and Nishumbha are depicted as powerful demon kings who

Bringer of Ganga :King Bhagirath

Bringer of Ganga

King Bhagirath holds a prominent place in Hindu mythology, particularly

Boita Bandana Festival

Boita Bandana Festival

Boita Bandana, also known as Boita Bandhana or Kartik Purnima,

Demon Tripurasur

Demon Tripurasur

The tale of Tripurasur, the demon, and his confrontation with

Kartik Purnima

Kartik Purnima

Kartik Purnima, also known as the “Purnima” (full moon day)