Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Chandipath Chapter – 06

Chandipath Chapter – 06

षष्ठोऽध्यायः

ॐ ऋषिरुवाच ।। १ ।।

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।

समाचष्ट समागम्य दैत्यराजाय विस्तरात् ।। २ ।।

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।

सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ।। ३ ।।

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः ।

तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ।। ४ ।।

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।

स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ।। ५ ।।

ऋषिरुवाच ।। ६ ।।

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।

वृतः षष्टया सहस्राणामसुराणां दृतं ययौ ।। ७ ।।

स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।

जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।। ८ ।।

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।

ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ।। ९ ।।

देव्युवाच ।। १० ।।

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।

बलान्नयसि मामेवं ततः किं ते करोम्यहम् ।। ११ ।।

ऋषिरुवाच ।। १२ ।।

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।

हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः ।। १३ ।।

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम् ।

ववर्ष सायकैस्तीक्ष्णैस्तथा शक्त्तिपरश्वधैः ।। १४ ।।

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।

पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ।। १५ ।।

कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।

आक्रान्त्या चाधरेणान्यान् स जघान महासुरान् ।। १६ ।।

केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।

तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ।। १७ ।।

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।

पापौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ।। १८ ।।

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।

तेन केसरिणा देव्या वाहनेनातिकोपिना ।। १९ ।।

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।

बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ।। २० ।।

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।

आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ।। २१ ।।

हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।

तत्र गच्छत गत्वा च सा समानीयतां लघु ।। २२ ।।

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।

तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ।। २३ ।।

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।

शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ।। २४ ।।

।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः ।। ६ ।।

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Ishitva Siddhi

Ishitva Siddhi

“Ishitva” comes from the Sanskrit root “ish,” which means lord

Prakamya Siddhi

Prakamya Siddhi

“Praakamyam Siddhi” emphasizes the potential for individuals to manifest their

Prapti Siddhi

Prapti Siddhi

Prapti translates to acquisition. With this Siddhi, one can instantly

Garima Siddhi

Garima Siddhi

Garima Siddhi specifically refers to the ability to become infinitely

Laghima siddhi

Laghima siddhi

Laghima Siddhi specifically refers to the ability to become weightless

Mahima Siddhi

Mahima Siddhi

Mahima Siddhi specifically refers to the ability the ability to

Anima Siddhi

Anima Siddhi

The ability to become infinitely small or to minimize one’s

kundali milan for marriage in Hinduism

kundali milan for

In Hinduism, Kundali Milan, also known as Kundali matching or

Nadi Dosh in Kundali

Nadi Dosh in

“Nadi Dosh” is a significant aspect considered in Vedic astrology

Grah Dosh in Kundali

Grah Dosh in

In Vedic astrology, “Graha Dosha” refers to the afflictions caused

Ishitva Siddhi

Ishitva Siddhi

“Ishitva” comes from the Sanskrit root “ish,” which means lord

Prakamya Siddhi

Prakamya Siddhi

“Praakamyam Siddhi” emphasizes the potential for individuals to manifest their

Prapti Siddhi

Prapti Siddhi

Prapti translates to acquisition. With this Siddhi, one can instantly

Garima Siddhi

Garima Siddhi

Garima Siddhi specifically refers to the ability to become infinitely

Laghima siddhi

Laghima siddhi

Laghima Siddhi specifically refers to the ability to become weightless

Mahima Siddhi

Mahima Siddhi

Mahima Siddhi specifically refers to the ability the ability to

Anima Siddhi

Anima Siddhi

The ability to become infinitely small or to minimize one’s

kundali milan for marriage in Hinduism

kundali milan for

In Hinduism, Kundali Milan, also known as Kundali matching or

Nadi Dosh in Kundali

Nadi Dosh in

“Nadi Dosh” is a significant aspect considered in Vedic astrology

Grah Dosh in Kundali

Grah Dosh in

In Vedic astrology, “Graha Dosha” refers to the afflictions caused