Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Chandipath Chapter – 04

Durga Saptashati 4th Chapter praises the Mother Goddess – Shri Devi Stuti – Sakradi Devata Stuti.

चतुर्थोऽध्यायः

‘ॐ’ ऋषिरुवाच ।। १ ।।

शक्रादयः सुरगणा निहतेऽतिवीर्ये

तस्मिन्दुरात्मनि सुरारिबले च देव्या ।

तां तुष्टुवुः प्रणतिनम्र शिरोधरांसा

वाग्भिः प्रहर्ष पुल कोद्गम चारुदेहाः ।। २ ।।

देव्या यया ततमिदं जगदात्मशक्त्या

निःशेष देवगण शक्त्ति समूहमूर्त्या ।

तामम्बिकाम खिल देवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातु शुभानि सा नः ।। ३ ।।

यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।

सा चण्डिका खिल जगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ।। ४ ।।

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्वम् ।। ५ ।।

किं वर्णयाम तव रूपमचिन्त्यमेतत्

किं चाति वीर्य मसुरक्षयकारि भूरि ।

किं चाहवेषु चरितानि तवाद्भुतानि

सर्वेषु देव्य सुर देव गणादिकेषु ।। ६ ।।

हेतुः समस्तजगतां त्रिगुणापि दोषै-

र्न ज्ञायसे हरि हरा दिभिरप्यपारा ।

सर्वाश्रया खिलमिदं जगदंशभूत-

मव्याकृता हि परमा प्रकृति स्त्वमाद्या ।। ७ ।।

यस्याः समस्तसुरता समुदीरणेन

तृप्तिं प्रयाति सकलेषु मखेषु देवि ।

स्वाहासि वै पितृगणस्य च तृप्तिहेतु-

रुच्चार्यसे त्वमत एव जनैः स्वधा च ।। ८ ।।

या मुक्त्ति हेतुर विचिन्त्य महाव्रता त्वं

अभ्यस्यसे सुनि यतेन्द्रिय तत्त्वसारैः ।

मोक्षार्थि भिर्मुनि भिरस्त समस्तदोषै-

र्विद्यासि सा भगवती परमा हि देवि ।। ९ ।।

शब्दात्मिका सुविमलग्यर्जुषां निधान-

मुद्गीथ रम्य पद पाठवतां च साम्नाम् ।

देवी त्रयी भगवती भव भावनाय

वार्ता च सर्वजगतां परमार्ति हन्त्री ।। १० ।।

मेधासि देवि विदिता खिल शास्त्र सारा

दुर्गासि दुर्ग भव सागर नौर सङ्गा ।

श्रीः कैटभारि हृदयै ककृताधिवासा

गौरी त्वमेव शशि मौलि कृतप्रतिष्ठा ।। ११ ।।

ईषत्सहा सममलं परिपूर्णचन्द्र-

बिम्बानुकारि कनकोत्तम कान्ति कान्तम् ।

अत्यद्भुतं प्रहृतमात्तरुषा तथापि

वक्त्रं विलोक्य सहसा महिषासुरेण ।। १२ ।।

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम् 

उद्यत् शशांक स दृशच्छवि यन्न सद्यः ।

प्राणान्मुमोच महिष स्तदतीव चित्रं

कैर्जीव्यते हि कुपितान्तक दर्शनेन ।। १३ ।।

देवि प्रसीद परमा भवती भवाय

सद्यो विनाशयसि कोपवती कुलानि ।

विज्ञात मेतदधुनैव यदस्तमेत-

न्नीतं बलं सुविपुलं महिषासुरस्य ।। १४ ।।

ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः ।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ।। १५ ।।

धम्यार्णि देवि सकलानि सदैव कर्मा-

ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।

स्वर्गं प्रयाति च ततो भवती प्रसादा-

ल्लोकत्रयेऽपि फलदा ननु देवि तेन ।। १६ ।।

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्य दुःख भयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ।। १७ ।।

एभिर्हतै र्जगदुपति  सुखं तथैते

कुर्वन्तु नाम नरकाय चिराय पापम् ।

संग्राम मृत्यु मधिगम्य दिवं प्रयान्तु

मत्वेति नूनमहितान्विनिहंसि देवि ।। १८ ।।

दृष्ट्वैव किं न भवती प्रकरोति भस्म

सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता

इत्थं मतिर्भवति तेष्व हितेषु साध्वी ।। १९ ।।

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः

शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।

यन्नागता विलयमंशु मदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ।। २० ।।

दुर्वृत्त वृत्त शमनं तव देवि शीलं

रूपं तथैत दवि चिन्त्य मतुल्य मन्यैः ।

वीर्यं च हन्तृ हृतदेव पराक्रमाणां

वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ।। २१ ।।

केनोपमा भवतु तेऽस्य पराक्रमस्य

रूपं च शत्रुभयकार्यतिहारि कुत्र ।

चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ।। २२ ।।

त्रैलोक्यमेतदखिलं रिपुनाशनेन

त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।

नीता दिवं रिपुगणा भयमप्यपास्तम्

अमस्माक मुन्मद सुरारिभवं नमस्ते ।। २३ ।।

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।

घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ।। २४ ।।

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।

भ्रामणेनात्म शूलस्य उत्तरस्यां तथेश्वरि ।। २५ ।।

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।

यानि चात्यन्त घोराणि तै रक्षा स्मांस्तथा भुवम् ।। २६ ।।

खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।

करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः ।। २७ ।।

ऋषिरुवाच ।। २८ ।।

एवं स्तुता सुरैर्दिव्यैः कुसुमै र्नन्दनोद्भवैः ।

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ।। २९ ।।

भक्त्या समस्तै: त्रिदशै: र्दिव्यैर्धूपै: सुधूपिता ।

प्राह प्रसाद सुमुखी समस्तान् प्रणतान् सुरान् ।। ३० ।।

देव्युवाच ।। ३१ ।।

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ।

ददा म्यहं अति प्रीत्या स्त वरै भी: सुपूजिता ।। ३२ ।।

देवा उचुः ।। ३३ ।।

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।

यदयं निहतः शत्रु: अस्माकं महिषासुरः ।। ३४ ।।

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि ।

संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।। ३५ ।।

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्य मलानने ।

तस्य वित्तर्धि विभवै: धन दारादि सम्पदाम्।। ३६ ।।

वृद्धयेऽस्म त्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ।। ३७ ।।

ऋषिरुवाच ।। ३८ ।।

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ।। ३९ ।।

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।

देवी देव शरीरेभ्यो जगत्त्रय हितैषिणी ।। ४० ।।

पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् ।

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ।। ४१ ।।

रक्षणाय च लोकानां देवानामुपकारिणी ।

तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ।। ४२ ।।

। ह्रीं ॐ ।

।। इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ।। ४ ।।

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Holika

Holika

Holika, also known as Holika or Holi Mata, is a

Holika Dahan or Choti Holi

Holika Dahan or

Holika Dahan, also known as Holika Bonfire or Choti Holi,

Phalguna Purnima

Phalguna Purnima

Phalguna Purnima is the full moon day (Purnima) that falls

Magha Purnima

Magha Purnima

Magha Purnima is an auspicious day in the Hindu lunar

Goddess Shakambhari

Goddess Shakambhari

Goddess Shakambhari is a form of the Divine Mother, particularly

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or

Holika

Holika

Holika, also known as Holika or Holi Mata, is a

Holika Dahan or Choti Holi

Holika Dahan or

Holika Dahan, also known as Holika Bonfire or Choti Holi,

Phalguna Purnima

Phalguna Purnima

Phalguna Purnima is the full moon day (Purnima) that falls

Magha Purnima

Magha Purnima

Magha Purnima is an auspicious day in the Hindu lunar

Goddess Shakambhari

Goddess Shakambhari

Goddess Shakambhari is a form of the Divine Mother, particularly

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or