Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Chandipath Chapter – 01

 Durga Saptashati 1st Chapter of Chandi path explains Madhu Kaitabha Vadha, Killing of demons Madhu and Kaitaba.

।। देवी माहात्म्यम् ।।

।। श्री दुर्गाय नमः ।।

।। अथ श्री दुर्गासप्तशती ।।

प्रथमोऽध्यायः

विनियोगः

अस्य श्री प्रथमचरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्री महाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः ।

। ध्यानम् ।

ॐ खड्गं चक्रगदेषुचापपरिधान् शूलं भुशुण्डीं शिरः

शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम्

यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ।।

ॐ नमश्चण्डिकायै ।।

ॐ ऐं मार्कण्डेय उवाच ।। १ ।।

सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।

निशामय तदुत्पत्तिं विस्तराद्गदतो मम ।। २ ।।

महामायानुभावेन यथा मन्वन्तराधिपः ।

स बभूव महाभागः सावर्णिस्तनयो रवेः ।। ३ ।।

स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।

सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ।। ४ ।।

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।

बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ।। ५ ।।

तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ।। ६ ।।

ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।

आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ।। ७ ।।

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ।। ८ ।।

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।

एकाकी हयमारुह्य जगाम गहनं वनम् ।। ९ ।।

स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः ।

प्रशान्तः श्वापदाकीर्णं मुनिशिष्योपशोभितम् ।। १० ।।

तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः ।

इतश्चेतश्च विचरंस्तस्मिन्मुनिवराश्रमे ।। ११ ।।

सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ।। १२ ।।

मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।

न जाने स प्रधानो मे शूरो हस्ती सदामदः ।। १३ ।।

मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।

ये ममानुगता नित्यं प्रसादधनभोजनैः ।। १४ ।।

अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।

असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ।। १५ ।।

संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ।। १६ ।।

तत्र विप्राश्रमाभ्याशो वैश्यमेकं ददर्श सः ।

स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ।। १७ ।।

सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ।। १८ ।।

प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ।। १९ ।।

वैश्य उवाच ।। २० ।।

समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ।। २१ ।।

पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।

विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।। २२ ।।

वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ।। २३ ।।

प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ।

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ।। २४ ।।

कथं ते किं नु सद्वृत्ता दुर्वृताः किं नु मे सुताः ।। २५ ।।

राजोवाच ।। २६ ।।

यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ।। २७ ।।

तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ।। २८ ।।

वैश्य उवाच ।। २९ ।।

एवमेतद्यथा प्राह भवानस्मद्गतं वचः ।। ३० ।।

किं करोमे न बध्नाति मम निष्ठुरतां मनः ।

यैः सन्त्यज्य पितृस्नेहं धनलुभ्धैर्निराकृतः ।। ३१ ।।

पतिः स्वजनहार्दं च हार्दि तेष्वेव मे मनः ।

किमेतन्नाभिजानामि जानन्नपि महामते ।। ३२ ।।

यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।

तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ।। ३३ ।।

करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ।। ३४ ।।

मार्कण्डेय उवाच ।। ३५ ।।

ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ।। ३६ ।।

समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ।। ३७ ।।

उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ।। ३८ ।।

राजोवाच ।। ३९ ।।

भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ।। ४० ।।

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ।। ४१ ।।

जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।

अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ।। ४२ ।।

स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ।। ४३ ।।

दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।

तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ।। ४४ ।।

ममास्य च भवत्येषा विवेकान्धस्य मूढता ।। ४५ ।।

ऋषिरुवाच ।। ४६ ।।

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ।। ४७ ।।

विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।। ४८ ।।

केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।

ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् ।। ४९ ।।

यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ।। ५० ।।

मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।

ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ।। ५१ ।।

कणमोक्षादृतान् मोहात्पीडयमानानपि क्षुधा ।

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ।। ५२ ।।

लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।

तथापि ममतावर्ते मोहगर्ते निपातिताः ।। ५३ ।।

महामायाप्रभावेण संसारस्थितिकारिणा ।

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ।। ५४ ।।

महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।। ५५ ।।

बलादाकृष्य मोहाय महामाया प्रयच्छति ।

तया विसृज्यते विश्वं जगदेतच्चराचरम् ।। ५६ ।।

सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।। ५७ ।।

संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ।। ५८ ।।

राजोवाच ।। ५९ ।।

भगवन् का हि सा देवी महामायेति यां भवान् ।। ६० ।।

ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।

यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ।। ६१ ।।

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।। ६२ ।।

ऋषिरुवाच ।। ६३ ।।

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ।। ६४ ।।

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।। ६५ ।।

उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ।। ६६ ।।

आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।। ६७ ।।

विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ।। ६८ ।।

दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।

तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ।। ६९ ।।

विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।। ७० ।।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ।। ७१ ।।

ब्रह्मोवाच ।। ७२ ।।

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।। ७३ ।।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिताः ।

अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः ।। ७४ ।।

त्वमेव सा त्वं सावित्री त्वं देवि जननी परा ।

त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ।। ७५ ।।

त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।। ७६ ।।

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।

महाविद्या महामाया महामेधा महास्मृतिः ।। ७७ ।।

महामोहा च भवती महादेवी महेश्वरी ।

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।। ७८ ।।

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।। ७९ ।।

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।

खड्गिनी शूलिनी घोर गदिनी चक्रिणी तथा ।। ८० ।।

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।। ८१ ।।

परापराणां परमा त्वमेव परमेश्वरी ।

यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ।। ८२ ।।

तस्य सर्वस्य या शक्त्तिः सा त्वं किं स्तूयसे मया ।

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।। ८३ ।।

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।

विष्णुः शरीरग्रहणमहमीशान एव च ।। ८४ ।।

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।। ८५ ।।

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।। ८६ ।।

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ।। ८७ ।।

ऋषिरुवाच ।। ८८ ।।

एवं स्तुता तदा देवी तामसी तत्र वेधसा ।। ८९ ।।

विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ।। ९० ।।

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ।। ९१ ।।

एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।

मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ।। ९२ ।।

क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।। ९३ ।।

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ।। ९४ ।।

उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ।। ९५ ।।

श्रीभगवानुवाच ।। ९६ ।।

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।। ९७ ।।

किमन्येन वरेणात्र एतावद्धि वृतं मम ।। ९८ ।।

ऋषिरुवाच ।। ९९ ।।

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ।। १०० ।।

विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ।। १०१ ।।

ऋषिरुवाच ।। १०२ ।।

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।

कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ।। १०३ ।।

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।

प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते ।। १०४ ।।

। ऐं ॐ ।

।। स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः ।। १ ।।

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Demons Shumbha and Nishumbha

Demons Shumbha and

Shumbha and Nishumbha are depicted as powerful demon kings who

Bringer of Ganga :King Bhagirath

Bringer of Ganga

King Bhagirath holds a prominent place in Hindu mythology, particularly

Boita Bandana Festival

Boita Bandana Festival

Boita Bandana, also known as Boita Bandhana or Kartik Purnima,

Demon Tripurasur

Demon Tripurasur

The tale of Tripurasur, the demon, and his confrontation with

Kartik Purnima

Kartik Purnima

Kartik Purnima, also known as the “Purnima” (full moon day)

Chandipath Chapter – 13

Chandipath Chapter –

Durga Saptashati 13th Chapter explains Varadaan to Suratha & Vaisya

ChandiPath

ChandiPath

Chandi Path, also known as Durga Saptashati or Devi Mahatmyam,

Sharad Purnima

Sharad Purnima

Sharad Purnima, also known as Kojagiri Purnima or Kumar Purnima,

Satyanarayan Aarti (Puja)

Satyanarayan Aarti (Puja)

The Satyanarayan Aarti is a devotional hymn sung in praise

Ashwin Purnima

Ashwin Purnima

Ashwin Purnima, also known as Ashwin Purnima, is a significant

Demons Shumbha and Nishumbha

Demons Shumbha and

Shumbha and Nishumbha are depicted as powerful demon kings who

Bringer of Ganga :King Bhagirath

Bringer of Ganga

King Bhagirath holds a prominent place in Hindu mythology, particularly

Boita Bandana Festival

Boita Bandana Festival

Boita Bandana, also known as Boita Bandhana or Kartik Purnima,

Demon Tripurasur

Demon Tripurasur

The tale of Tripurasur, the demon, and his confrontation with

Kartik Purnima

Kartik Purnima

Kartik Purnima, also known as the “Purnima” (full moon day)

Chandipath Chapter – 13

Chandipath Chapter –

Durga Saptashati 13th Chapter explains Varadaan to Suratha & Vaisya

ChandiPath

ChandiPath

Chandi Path, also known as Durga Saptashati or Devi Mahatmyam,

Sharad Purnima

Sharad Purnima

Sharad Purnima, also known as Kojagiri Purnima or Kumar Purnima,

Satyanarayan Aarti (Puja)

Satyanarayan Aarti (Puja)

The Satyanarayan Aarti is a devotional hymn sung in praise

Ashwin Purnima

Ashwin Purnima

Ashwin Purnima, also known as Ashwin Purnima, is a significant