Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Bhagvad Gita Chapter-16

This chapter of Bhagavad Gita is known as Daivasur Sampad Vibhag Yog or The Yoga of the Division between the Divine and the Demonic. With elaborative 24 verses, this chapter explains different traits of a person’s divine nature and demonic nature as per Krushna’s perspective.

Krishna says a person with divine traits has the potential to become sage and achieve god. But, at the same time, a person with demonic traits fails to achieve Krishna and gradually sinks down to hell.

 

He describes modesty, purity, self-awareness, patience, kindness, and love for all living beings, a stable mind with all emotions, truthfulness, courage, and charity are the divine traits. And traits of anger, ego, ignorance, hypocrisy, envy, harshness, and violence are of demonic nature.

 

To conclude, this chapter can be considered a guidebook of understanding an ideal character development to achieve god.

।। अथ षोडशोऽध्यायः ।।

श्रीभगवानुवाच ।

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१ ॥

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२ ॥

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।

भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३ ॥

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४ ॥

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५ ॥

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६-६ ॥

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।

न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७ ॥

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८ ॥

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९ ॥

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१० ॥

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११ ॥

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२ ॥

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३ ॥

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४ ॥

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५ ॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६ ॥

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७ ॥

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८ ॥

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९ ॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२० ॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१ ॥

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२ ॥

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३ ॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४ ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Ishitva Siddhi

Ishitva Siddhi

“Ishitva” comes from the Sanskrit root “ish,” which means lord

Prakamya Siddhi

Prakamya Siddhi

“Praakamyam Siddhi” emphasizes the potential for individuals to manifest their

Prapti Siddhi

Prapti Siddhi

Prapti translates to acquisition. With this Siddhi, one can instantly

Garima Siddhi

Garima Siddhi

Garima Siddhi specifically refers to the ability to become infinitely

Laghima siddhi

Laghima siddhi

Laghima Siddhi specifically refers to the ability to become weightless

Mahima Siddhi

Mahima Siddhi

Mahima Siddhi specifically refers to the ability the ability to

Anima Siddhi

Anima Siddhi

The ability to become infinitely small or to minimize one’s

kundali milan for marriage in Hinduism

kundali milan for

In Hinduism, Kundali Milan, also known as Kundali matching or

Nadi Dosh in Kundali

Nadi Dosh in

“Nadi Dosh” is a significant aspect considered in Vedic astrology

Grah Dosh in Kundali

Grah Dosh in

In Vedic astrology, “Graha Dosha” refers to the afflictions caused

Ishitva Siddhi

Ishitva Siddhi

“Ishitva” comes from the Sanskrit root “ish,” which means lord

Prakamya Siddhi

Prakamya Siddhi

“Praakamyam Siddhi” emphasizes the potential for individuals to manifest their

Prapti Siddhi

Prapti Siddhi

Prapti translates to acquisition. With this Siddhi, one can instantly

Garima Siddhi

Garima Siddhi

Garima Siddhi specifically refers to the ability to become infinitely

Laghima siddhi

Laghima siddhi

Laghima Siddhi specifically refers to the ability to become weightless

Mahima Siddhi

Mahima Siddhi

Mahima Siddhi specifically refers to the ability the ability to

Anima Siddhi

Anima Siddhi

The ability to become infinitely small or to minimize one’s

kundali milan for marriage in Hinduism

kundali milan for

In Hinduism, Kundali Milan, also known as Kundali matching or

Nadi Dosh in Kundali

Nadi Dosh in

“Nadi Dosh” is a significant aspect considered in Vedic astrology

Grah Dosh in Kundali

Grah Dosh in

In Vedic astrology, “Graha Dosha” refers to the afflictions caused