Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page
Generic selectors
Exact matches only
Search in title
Search in content
Post Type Selectors
post
post
page

Bhagvad Gita Chapter-14

Bhagavad Gita’s Chapter 14 is divided into 27 verses, and it is known as Gunatray Vibhag Yog or the Yog of The Division Of Three Gunas. Here, the conversation between Krishna and Arjun takes a deep turn into the analysis of Purush and Prakriti.

Krushna talks about three Gunas means tendencies of human beings: sattva, rajas, and tamas. These Gunas keep the self bounded to the body. And they all serve different divisions of dispositions. For example, Sattva holds knowledge and joy, rajas has passion and activity, and tamas is for laziness and sleep.

 

Sattva has the power to bring enlightenment and take a person closer to Krishna, Where other twos can weigh a person down. Moreover, the ruling Guna of a person right before his death decides his rebirth.

 

Therefore, Krushna says that the one who has gone beyond these Gunas accomplishes extreme serenity and nonattachment that eventually leads him to god.

।। अथ चतुर्दशोऽध्यायः ।।

श्रीभगवानुवाच ।

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१ ॥

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२ ॥

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।

सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३ ॥

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४ ॥

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १४-५ ॥

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ १४-६ ॥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४-७ ॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ १४-८ ॥

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ १४-९ ॥

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १४-१० ॥

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ १४-११ ॥

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२ ॥

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १४-१३ ॥

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४-१४ ॥

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १४-१५ ॥

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।

रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १४-१६ ॥

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७ ॥

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १४-१८ ॥

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९ ॥

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२० ॥

अर्जुन उवाच ।

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।

किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ १४-२१ ॥

श्रीभगवानुवाच ।

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।

न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२ ॥

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।

गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ १४-२३ ॥

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ १४-२४ ॥

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ १४-२५ ॥

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४-२६ ॥

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७ ॥

 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४ ॥

share:

Leave a Reply

Your email address will not be published. Required fields are marked *

qa

Tip:

To create your own playlist, go to Prayers and click onsave-your-favorite-prayer symbol.

You can Group your favourite Prayers, Mantras, Stotras, etc. and find them easily in your My Playlists section.

Edit Content

Explore more Why ...

Holika

Holika

Holika, also known as Holika or Holi Mata, is a

Holika Dahan or Choti Holi

Holika Dahan or

Holika Dahan, also known as Holika Bonfire or Choti Holi,

Phalguna Purnima

Phalguna Purnima

Phalguna Purnima is the full moon day (Purnima) that falls

Magha Purnima

Magha Purnima

Magha Purnima is an auspicious day in the Hindu lunar

Goddess Shakambhari

Goddess Shakambhari

Goddess Shakambhari is a form of the Divine Mother, particularly

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or

Holika

Holika

Holika, also known as Holika or Holi Mata, is a

Holika Dahan or Choti Holi

Holika Dahan or

Holika Dahan, also known as Holika Bonfire or Choti Holi,

Phalguna Purnima

Phalguna Purnima

Phalguna Purnima is the full moon day (Purnima) that falls

Magha Purnima

Magha Purnima

Magha Purnima is an auspicious day in the Hindu lunar

Goddess Shakambhari

Goddess Shakambhari

Goddess Shakambhari is a form of the Divine Mother, particularly

Pausha Purnima

Pausha Purnima

Pausha Purnima is the full moon day (Purnima) that falls

Hindu lunar month of Shravan

Hindu lunar month

As per the Hindu Calendar, it is believed that Shravan

Varalakshmi Vratham

Varalakshmi Vratham

Varalakshmi Vratham, also known as Varalakshmi Puja, is a Hindu

Margashirsha Purnima

Margashirsha Purnima

Margashirsha Purnima is a significant day in Hinduism, falling on

Goddess Chandika

Goddess Chandika

Goddess Chandika is a manifestation of the Divine Mother or