Pandurangashtakam

Pundalik was transformed at Rishi Kukkut's hermitage and made it his goal to serve his parents. So much so that when God Pandurang came to give him blessings, Pundalik told God to wait on a brick until he finished serving his father. Pandurang waited and promised to stay at that spot eternally.

महायोगपीठे तटे भीमरथ्यां

वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।

समागत्य तिष्ठन्तमानन्दकन्दं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥१॥

 

तडिद्वाससं नीलमेघावभासं

रमामन्दिरं सुन्दरं चित्प्रकाशम् ।

वरं त्विष्टिकायां समन्यस्तपादं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥२॥

 

प्रमाणं भवाब्धेरिदं मामकानां

नितम्बः कराभ्यां धृतो येन तस्मात् ।

विधातुर्वसत्यै धृतो नाभिकोशः

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥३॥

 

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे

श्रिया जुष्टकेयूरकं श्रीनिवासम् ।

शिवं शान्तमीड्यं वरं लोकपालं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥४॥

 

शरच्चन्द्रबिम्बाननं चारुहासं

लसत्कुण्डलाक्रान्तगण्डस्थलाङ्गम् ।

जपारागबिम्बाधरं कञ्जनेत्रं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥५॥

 

किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं

सुरैरर्चितं दिव्यरत्नैरनर्घैः ।

त्रिभङ्गाकृतिं बर्हमाल्यावतंसं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥६॥

 

विभुं वेणुनादं चरन्तं दुरन्तं

स्वयं लीलया गोपवेषं दधानम् ।

गवां वृन्दकानन्ददं चारुहासं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥७॥

 

अजं रुक्मिणीप्राणसञ्जीवनं तं

परं धाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नार्तिहं देवदेवं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥८॥

 

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये

पठन्त्येकचित्तेन भक्त्या च नित्यम् ।

भवाम्भोनिधिं तेऽपि तीर्त्वान्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति ॥९॥