Devi Mantra
In
Devi Mantra |
Save
|
Share
या देवी सर्वभूतु विष्णु-मयति सद्बिता
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतेषु शक्ति - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतेषु भक्ति - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतु मातृ - रूपेण संस्था:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतेषु शांति - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतु दया - रूपेण संस्था:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतु श्राद्ध - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतेशु लज्जा - रूपेण संस्था:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतेषु जाति - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतेषु लक्ष्मी - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः
या देवी सर्वभूतु निद्र - रूपेण संस्थित:
नमस तस्यै, नमस तस्यै, नमस् तसयै नमो नमः